Declension table of ?uṭṭaṅkita

Deva

NeuterSingularDualPlural
Nominativeuṭṭaṅkitam uṭṭaṅkite uṭṭaṅkitāni
Vocativeuṭṭaṅkita uṭṭaṅkite uṭṭaṅkitāni
Accusativeuṭṭaṅkitam uṭṭaṅkite uṭṭaṅkitāni
Instrumentaluṭṭaṅkitena uṭṭaṅkitābhyām uṭṭaṅkitaiḥ
Dativeuṭṭaṅkitāya uṭṭaṅkitābhyām uṭṭaṅkitebhyaḥ
Ablativeuṭṭaṅkitāt uṭṭaṅkitābhyām uṭṭaṅkitebhyaḥ
Genitiveuṭṭaṅkitasya uṭṭaṅkitayoḥ uṭṭaṅkitānām
Locativeuṭṭaṅkite uṭṭaṅkitayoḥ uṭṭaṅkiteṣu

Compound uṭṭaṅkita -

Adverb -uṭṭaṅkitam -uṭṭaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria