Declension table of ?uṭṭaṅkana

Deva

NeuterSingularDualPlural
Nominativeuṭṭaṅkanam uṭṭaṅkane uṭṭaṅkanāni
Vocativeuṭṭaṅkana uṭṭaṅkane uṭṭaṅkanāni
Accusativeuṭṭaṅkanam uṭṭaṅkane uṭṭaṅkanāni
Instrumentaluṭṭaṅkanena uṭṭaṅkanābhyām uṭṭaṅkanaiḥ
Dativeuṭṭaṅkanāya uṭṭaṅkanābhyām uṭṭaṅkanebhyaḥ
Ablativeuṭṭaṅkanāt uṭṭaṅkanābhyām uṭṭaṅkanebhyaḥ
Genitiveuṭṭaṅkanasya uṭṭaṅkanayoḥ uṭṭaṅkanānām
Locativeuṭṭaṅkane uṭṭaṅkanayoḥ uṭṭaṅkaneṣu

Compound uṭṭaṅkana -

Adverb -uṭṭaṅkanam -uṭṭaṅkanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria