Declension table of ?uṣyala

Deva

NeuterSingularDualPlural
Nominativeuṣyalam uṣyale uṣyalāni
Vocativeuṣyala uṣyale uṣyalāni
Accusativeuṣyalam uṣyale uṣyalāni
Instrumentaluṣyalena uṣyalābhyām uṣyalaiḥ
Dativeuṣyalāya uṣyalābhyām uṣyalebhyaḥ
Ablativeuṣyalāt uṣyalābhyām uṣyalebhyaḥ
Genitiveuṣyalasya uṣyalayoḥ uṣyalānām
Locativeuṣyale uṣyalayoḥ uṣyaleṣu

Compound uṣyala -

Adverb -uṣyalam -uṣyalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria