Declension table of ?uṣorāga

Deva

MasculineSingularDualPlural
Nominativeuṣorāgaḥ uṣorāgau uṣorāgāḥ
Vocativeuṣorāga uṣorāgau uṣorāgāḥ
Accusativeuṣorāgam uṣorāgau uṣorāgān
Instrumentaluṣorāgeṇa uṣorāgābhyām uṣorāgaiḥ uṣorāgebhiḥ
Dativeuṣorāgāya uṣorāgābhyām uṣorāgebhyaḥ
Ablativeuṣorāgāt uṣorāgābhyām uṣorāgebhyaḥ
Genitiveuṣorāgasya uṣorāgayoḥ uṣorāgāṇām
Locativeuṣorāge uṣorāgayoḥ uṣorāgeṣu

Compound uṣorāga -

Adverb -uṣorāgam -uṣorāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria