Declension table of ?uṣodevatya

Deva

NeuterSingularDualPlural
Nominativeuṣodevatyam uṣodevatye uṣodevatyāni
Vocativeuṣodevatya uṣodevatye uṣodevatyāni
Accusativeuṣodevatyam uṣodevatye uṣodevatyāni
Instrumentaluṣodevatyena uṣodevatyābhyām uṣodevatyaiḥ
Dativeuṣodevatyāya uṣodevatyābhyām uṣodevatyebhyaḥ
Ablativeuṣodevatyāt uṣodevatyābhyām uṣodevatyebhyaḥ
Genitiveuṣodevatyasya uṣodevatyayoḥ uṣodevatyānām
Locativeuṣodevatye uṣodevatyayoḥ uṣodevatyeṣu

Compound uṣodevatya -

Adverb -uṣodevatyam -uṣodevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria