Declension table of ?uṣmopagama

Deva

MasculineSingularDualPlural
Nominativeuṣmopagamaḥ uṣmopagamau uṣmopagamāḥ
Vocativeuṣmopagama uṣmopagamau uṣmopagamāḥ
Accusativeuṣmopagamam uṣmopagamau uṣmopagamān
Instrumentaluṣmopagameṇa uṣmopagamābhyām uṣmopagamaiḥ uṣmopagamebhiḥ
Dativeuṣmopagamāya uṣmopagamābhyām uṣmopagamebhyaḥ
Ablativeuṣmopagamāt uṣmopagamābhyām uṣmopagamebhyaḥ
Genitiveuṣmopagamasya uṣmopagamayoḥ uṣmopagamāṇām
Locativeuṣmopagame uṣmopagamayoḥ uṣmopagameṣu

Compound uṣmopagama -

Adverb -uṣmopagamam -uṣmopagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria