Declension table of ?uṣmavatā

Deva

FeminineSingularDualPlural
Nominativeuṣmavatā uṣmavate uṣmavatāḥ
Vocativeuṣmavate uṣmavate uṣmavatāḥ
Accusativeuṣmavatām uṣmavate uṣmavatāḥ
Instrumentaluṣmavatayā uṣmavatābhyām uṣmavatābhiḥ
Dativeuṣmavatāyai uṣmavatābhyām uṣmavatābhyaḥ
Ablativeuṣmavatāyāḥ uṣmavatābhyām uṣmavatābhyaḥ
Genitiveuṣmavatāyāḥ uṣmavatayoḥ uṣmavatānām
Locativeuṣmavatāyām uṣmavatayoḥ uṣmavatāsu

Adverb -uṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria