Declension table of ?uṣmavat

Deva

MasculineSingularDualPlural
Nominativeuṣmavān uṣmavantau uṣmavantaḥ
Vocativeuṣmavan uṣmavantau uṣmavantaḥ
Accusativeuṣmavantam uṣmavantau uṣmavataḥ
Instrumentaluṣmavatā uṣmavadbhyām uṣmavadbhiḥ
Dativeuṣmavate uṣmavadbhyām uṣmavadbhyaḥ
Ablativeuṣmavataḥ uṣmavadbhyām uṣmavadbhyaḥ
Genitiveuṣmavataḥ uṣmavatoḥ uṣmavatām
Locativeuṣmavati uṣmavatoḥ uṣmavatsu

Compound uṣmavat -

Adverb -uṣmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria