Declension table of ?uṣmasveda

Deva

MasculineSingularDualPlural
Nominativeuṣmasvedaḥ uṣmasvedau uṣmasvedāḥ
Vocativeuṣmasveda uṣmasvedau uṣmasvedāḥ
Accusativeuṣmasvedam uṣmasvedau uṣmasvedān
Instrumentaluṣmasvedena uṣmasvedābhyām uṣmasvedaiḥ uṣmasvedebhiḥ
Dativeuṣmasvedāya uṣmasvedābhyām uṣmasvedebhyaḥ
Ablativeuṣmasvedāt uṣmasvedābhyām uṣmasvedebhyaḥ
Genitiveuṣmasvedasya uṣmasvedayoḥ uṣmasvedānām
Locativeuṣmasvede uṣmasvedayoḥ uṣmasvedeṣu

Compound uṣmasveda -

Adverb -uṣmasvedam -uṣmasvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria