Declension table of ?uṣmaka

Deva

MasculineSingularDualPlural
Nominativeuṣmakaḥ uṣmakau uṣmakāḥ
Vocativeuṣmaka uṣmakau uṣmakāḥ
Accusativeuṣmakam uṣmakau uṣmakān
Instrumentaluṣmakeṇa uṣmakābhyām uṣmakaiḥ uṣmakebhiḥ
Dativeuṣmakāya uṣmakābhyām uṣmakebhyaḥ
Ablativeuṣmakāt uṣmakābhyām uṣmakebhyaḥ
Genitiveuṣmakasya uṣmakayoḥ uṣmakāṇām
Locativeuṣmake uṣmakayoḥ uṣmakeṣu

Compound uṣmaka -

Adverb -uṣmakam -uṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria