Declension table of ?uṣmānvita

Deva

NeuterSingularDualPlural
Nominativeuṣmānvitam uṣmānvite uṣmānvitāni
Vocativeuṣmānvita uṣmānvite uṣmānvitāni
Accusativeuṣmānvitam uṣmānvite uṣmānvitāni
Instrumentaluṣmānvitena uṣmānvitābhyām uṣmānvitaiḥ
Dativeuṣmānvitāya uṣmānvitābhyām uṣmānvitebhyaḥ
Ablativeuṣmānvitāt uṣmānvitābhyām uṣmānvitebhyaḥ
Genitiveuṣmānvitasya uṣmānvitayoḥ uṣmānvitānām
Locativeuṣmānvite uṣmānvitayoḥ uṣmānviteṣu

Compound uṣmānvita -

Adverb -uṣmānvitam -uṣmānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria