Declension table of ?uṣma

Deva

MasculineSingularDualPlural
Nominativeuṣmaḥ uṣmau uṣmāḥ
Vocativeuṣma uṣmau uṣmāḥ
Accusativeuṣmam uṣmau uṣmān
Instrumentaluṣmeṇa uṣmābhyām uṣmaiḥ uṣmebhiḥ
Dativeuṣmāya uṣmābhyām uṣmebhyaḥ
Ablativeuṣmāt uṣmābhyām uṣmebhyaḥ
Genitiveuṣmasya uṣmayoḥ uṣmāṇām
Locativeuṣme uṣmayoḥ uṣmeṣu

Compound uṣma -

Adverb -uṣmam -uṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria