Declension table of ?uṣitaṅgavīna

Deva

MasculineSingularDualPlural
Nominativeuṣitaṅgavīnaḥ uṣitaṅgavīnau uṣitaṅgavīnāḥ
Vocativeuṣitaṅgavīna uṣitaṅgavīnau uṣitaṅgavīnāḥ
Accusativeuṣitaṅgavīnam uṣitaṅgavīnau uṣitaṅgavīnān
Instrumentaluṣitaṅgavīnena uṣitaṅgavīnābhyām uṣitaṅgavīnaiḥ uṣitaṅgavīnebhiḥ
Dativeuṣitaṅgavīnāya uṣitaṅgavīnābhyām uṣitaṅgavīnebhyaḥ
Ablativeuṣitaṅgavīnāt uṣitaṅgavīnābhyām uṣitaṅgavīnebhyaḥ
Genitiveuṣitaṅgavīnasya uṣitaṅgavīnayoḥ uṣitaṅgavīnānām
Locativeuṣitaṅgavīne uṣitaṅgavīnayoḥ uṣitaṅgavīneṣu

Compound uṣitaṅgavīna -

Adverb -uṣitaṅgavīnam -uṣitaṅgavīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria