Declension table of uṣita

Deva

MasculineSingularDualPlural
Nominativeuṣitaḥ uṣitau uṣitāḥ
Vocativeuṣita uṣitau uṣitāḥ
Accusativeuṣitam uṣitau uṣitān
Instrumentaluṣitena uṣitābhyām uṣitaiḥ uṣitebhiḥ
Dativeuṣitāya uṣitābhyām uṣitebhyaḥ
Ablativeuṣitāt uṣitābhyām uṣitebhyaḥ
Genitiveuṣitasya uṣitayoḥ uṣitānām
Locativeuṣite uṣitayoḥ uṣiteṣu

Compound uṣita -

Adverb -uṣitam -uṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria