Declension table of ?uṣija

Deva

MasculineSingularDualPlural
Nominativeuṣijaḥ uṣijau uṣijāḥ
Vocativeuṣija uṣijau uṣijāḥ
Accusativeuṣijam uṣijau uṣijān
Instrumentaluṣijena uṣijābhyām uṣijaiḥ uṣijebhiḥ
Dativeuṣijāya uṣijābhyām uṣijebhyaḥ
Ablativeuṣijāt uṣijābhyām uṣijebhyaḥ
Genitiveuṣijasya uṣijayoḥ uṣijānām
Locativeuṣije uṣijayoḥ uṣijeṣu

Compound uṣija -

Adverb -uṣijam -uṣijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria