Declension table of ?uṣat

Deva

MasculineSingularDualPlural
Nominativeuṣan uṣantau uṣantaḥ
Vocativeuṣan uṣantau uṣantaḥ
Accusativeuṣantam uṣantau uṣataḥ
Instrumentaluṣatā uṣadbhyām uṣadbhiḥ
Dativeuṣate uṣadbhyām uṣadbhyaḥ
Ablativeuṣataḥ uṣadbhyām uṣadbhyaḥ
Genitiveuṣataḥ uṣatoḥ uṣatām
Locativeuṣati uṣatoḥ uṣatsu

Compound uṣat -

Adverb -uṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria