Declension table of ?uṣasti

Deva

MasculineSingularDualPlural
Nominativeuṣastiḥ uṣastī uṣastayaḥ
Vocativeuṣaste uṣastī uṣastayaḥ
Accusativeuṣastim uṣastī uṣastīn
Instrumentaluṣastinā uṣastibhyām uṣastibhiḥ
Dativeuṣastaye uṣastibhyām uṣastibhyaḥ
Ablativeuṣasteḥ uṣastibhyām uṣastibhyaḥ
Genitiveuṣasteḥ uṣastyoḥ uṣastīnām
Locativeuṣastau uṣastyoḥ uṣastiṣu

Compound uṣasti -

Adverb -uṣasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria