Declension table of ?uṣasta

Deva

MasculineSingularDualPlural
Nominativeuṣastaḥ uṣastau uṣastāḥ
Vocativeuṣasta uṣastau uṣastāḥ
Accusativeuṣastam uṣastau uṣastān
Instrumentaluṣastena uṣastābhyām uṣastaiḥ uṣastebhiḥ
Dativeuṣastāya uṣastābhyām uṣastebhyaḥ
Ablativeuṣastāt uṣastābhyām uṣastebhyaḥ
Genitiveuṣastasya uṣastayoḥ uṣastānām
Locativeuṣaste uṣastayoḥ uṣasteṣu

Compound uṣasta -

Adverb -uṣastam -uṣastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria