Declension table of ?uṣarbudha

Deva

MasculineSingularDualPlural
Nominativeuṣarbudhaḥ uṣarbudhau uṣarbudhāḥ
Vocativeuṣarbudha uṣarbudhau uṣarbudhāḥ
Accusativeuṣarbudham uṣarbudhau uṣarbudhān
Instrumentaluṣarbudhena uṣarbudhābhyām uṣarbudhaiḥ uṣarbudhebhiḥ
Dativeuṣarbudhāya uṣarbudhābhyām uṣarbudhebhyaḥ
Ablativeuṣarbudhāt uṣarbudhābhyām uṣarbudhebhyaḥ
Genitiveuṣarbudhasya uṣarbudhayoḥ uṣarbudhānām
Locativeuṣarbudhe uṣarbudhayoḥ uṣarbudheṣu

Compound uṣarbudha -

Adverb -uṣarbudham -uṣarbudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria