Declension table of ?uṣarbudh

Deva

MasculineSingularDualPlural
Nominativeuṣarbut uṣarbudhau uṣarbudhaḥ
Vocativeuṣarbut uṣarbudhau uṣarbudhaḥ
Accusativeuṣarbudham uṣarbudhau uṣarbudhaḥ
Instrumentaluṣarbudhā uṣarbudbhyām uṣarbudbhiḥ
Dativeuṣarbudhe uṣarbudbhyām uṣarbudbhyaḥ
Ablativeuṣarbudhaḥ uṣarbudbhyām uṣarbudbhyaḥ
Genitiveuṣarbudhaḥ uṣarbudhoḥ uṣarbudhām
Locativeuṣarbudhi uṣarbudhoḥ uṣarbutsu

Compound uṣarbut -

Adverb -uṣarbut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria