Declension table of ?uṣapa

Deva

MasculineSingularDualPlural
Nominativeuṣapaḥ uṣapau uṣapāḥ
Vocativeuṣapa uṣapau uṣapāḥ
Accusativeuṣapam uṣapau uṣapān
Instrumentaluṣapeṇa uṣapābhyām uṣapaiḥ uṣapebhiḥ
Dativeuṣapāya uṣapābhyām uṣapebhyaḥ
Ablativeuṣapāt uṣapābhyām uṣapebhyaḥ
Genitiveuṣapasya uṣapayoḥ uṣapāṇām
Locativeuṣape uṣapayoḥ uṣapeṣu

Compound uṣapa -

Adverb -uṣapam -uṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria