Declension table of ?uṣāsāsūrya

Deva

NeuterSingularDualPlural
Nominativeuṣāsāsūryam uṣāsāsūrye uṣāsāsūryāṇi
Vocativeuṣāsāsūrya uṣāsāsūrye uṣāsāsūryāṇi
Accusativeuṣāsāsūryam uṣāsāsūrye uṣāsāsūryāṇi
Instrumentaluṣāsāsūryeṇa uṣāsāsūryābhyām uṣāsāsūryaiḥ
Dativeuṣāsāsūryāya uṣāsāsūryābhyām uṣāsāsūryebhyaḥ
Ablativeuṣāsāsūryāt uṣāsāsūryābhyām uṣāsāsūryebhyaḥ
Genitiveuṣāsāsūryasya uṣāsāsūryayoḥ uṣāsāsūryāṇām
Locativeuṣāsāsūrye uṣāsāsūryayoḥ uṣāsāsūryeṣu

Compound uṣāsāsūrya -

Adverb -uṣāsāsūryam -uṣāsāsūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria