Declension table of ?uṣāsānaktā

Deva

FeminineSingularDualPlural
Nominativeuṣāsānaktā uṣāsānakte uṣāsānaktāḥ
Vocativeuṣāsānakte uṣāsānakte uṣāsānaktāḥ
Accusativeuṣāsānaktām uṣāsānakte uṣāsānaktāḥ
Instrumentaluṣāsānaktayā uṣāsānaktābhyām uṣāsānaktābhiḥ
Dativeuṣāsānaktāyai uṣāsānaktābhyām uṣāsānaktābhyaḥ
Ablativeuṣāsānaktāyāḥ uṣāsānaktābhyām uṣāsānaktābhyaḥ
Genitiveuṣāsānaktāyāḥ uṣāsānaktayoḥ uṣāsānaktānām
Locativeuṣāsānaktāyām uṣāsānaktayoḥ uṣāsānaktāsu

Adverb -uṣāsānaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria