Declension table of ?uṣāramaṇa

Deva

MasculineSingularDualPlural
Nominativeuṣāramaṇaḥ uṣāramaṇau uṣāramaṇāḥ
Vocativeuṣāramaṇa uṣāramaṇau uṣāramaṇāḥ
Accusativeuṣāramaṇam uṣāramaṇau uṣāramaṇān
Instrumentaluṣāramaṇena uṣāramaṇābhyām uṣāramaṇaiḥ uṣāramaṇebhiḥ
Dativeuṣāramaṇāya uṣāramaṇābhyām uṣāramaṇebhyaḥ
Ablativeuṣāramaṇāt uṣāramaṇābhyām uṣāramaṇebhyaḥ
Genitiveuṣāramaṇasya uṣāramaṇayoḥ uṣāramaṇānām
Locativeuṣāramaṇe uṣāramaṇayoḥ uṣāramaṇeṣu

Compound uṣāramaṇa -

Adverb -uṣāramaṇam -uṣāramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria