Declension table of ?uṣāpariṇaya

Deva

MasculineSingularDualPlural
Nominativeuṣāpariṇayaḥ uṣāpariṇayau uṣāpariṇayāḥ
Vocativeuṣāpariṇaya uṣāpariṇayau uṣāpariṇayāḥ
Accusativeuṣāpariṇayam uṣāpariṇayau uṣāpariṇayān
Instrumentaluṣāpariṇayena uṣāpariṇayābhyām uṣāpariṇayaiḥ uṣāpariṇayebhiḥ
Dativeuṣāpariṇayāya uṣāpariṇayābhyām uṣāpariṇayebhyaḥ
Ablativeuṣāpariṇayāt uṣāpariṇayābhyām uṣāpariṇayebhyaḥ
Genitiveuṣāpariṇayasya uṣāpariṇayayoḥ uṣāpariṇayānām
Locativeuṣāpariṇaye uṣāpariṇayayoḥ uṣāpariṇayeṣu

Compound uṣāpariṇaya -

Adverb -uṣāpariṇayam -uṣāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria