Declension table of ?uṣāharaṇa

Deva

NeuterSingularDualPlural
Nominativeuṣāharaṇam uṣāharaṇe uṣāharaṇāni
Vocativeuṣāharaṇa uṣāharaṇe uṣāharaṇāni
Accusativeuṣāharaṇam uṣāharaṇe uṣāharaṇāni
Instrumentaluṣāharaṇena uṣāharaṇābhyām uṣāharaṇaiḥ
Dativeuṣāharaṇāya uṣāharaṇābhyām uṣāharaṇebhyaḥ
Ablativeuṣāharaṇāt uṣāharaṇābhyām uṣāharaṇebhyaḥ
Genitiveuṣāharaṇasya uṣāharaṇayoḥ uṣāharaṇānām
Locativeuṣāharaṇe uṣāharaṇayoḥ uṣāharaṇeṣu

Compound uṣāharaṇa -

Adverb -uṣāharaṇam -uṣāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria