Declension table of uṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuṣaṇam uṣaṇe uṣaṇāni
Vocativeuṣaṇa uṣaṇe uṣaṇāni
Accusativeuṣaṇam uṣaṇe uṣaṇāni
Instrumentaluṣaṇena uṣaṇābhyām uṣaṇaiḥ
Dativeuṣaṇāya uṣaṇābhyām uṣaṇebhyaḥ
Ablativeuṣaṇāt uṣaṇābhyām uṣaṇebhyaḥ
Genitiveuṣaṇasya uṣaṇayoḥ uṣaṇānām
Locativeuṣaṇe uṣaṇayoḥ uṣaṇeṣu

Compound uṣaṇa -

Adverb -uṣaṇam -uṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria