Declension table of ?uṣaḥkala

Deva

MasculineSingularDualPlural
Nominativeuṣaḥkalaḥ uṣaḥkalau uṣaḥkalāḥ
Vocativeuṣaḥkala uṣaḥkalau uṣaḥkalāḥ
Accusativeuṣaḥkalam uṣaḥkalau uṣaḥkalān
Instrumentaluṣaḥkalena uṣaḥkalābhyām uṣaḥkalaiḥ uṣaḥkalebhiḥ
Dativeuṣaḥkalāya uṣaḥkalābhyām uṣaḥkalebhyaḥ
Ablativeuṣaḥkalāt uṣaḥkalābhyām uṣaḥkalebhyaḥ
Genitiveuṣaḥkalasya uṣaḥkalayoḥ uṣaḥkalānām
Locativeuṣaḥkale uṣaḥkalayoḥ uṣaḥkaleṣu

Compound uṣaḥkala -

Adverb -uṣaḥkalam -uṣaḥkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria