Declension table of ?uṣṭraśaśa

Deva

NeuterSingularDualPlural
Nominativeuṣṭraśaśam uṣṭraśaśe uṣṭraśaśāni
Vocativeuṣṭraśaśa uṣṭraśaśe uṣṭraśaśāni
Accusativeuṣṭraśaśam uṣṭraśaśe uṣṭraśaśāni
Instrumentaluṣṭraśaśena uṣṭraśaśābhyām uṣṭraśaśaiḥ
Dativeuṣṭraśaśāya uṣṭraśaśābhyām uṣṭraśaśebhyaḥ
Ablativeuṣṭraśaśāt uṣṭraśaśābhyām uṣṭraśaśebhyaḥ
Genitiveuṣṭraśaśasya uṣṭraśaśayoḥ uṣṭraśaśānām
Locativeuṣṭraśaśe uṣṭraśaśayoḥ uṣṭraśaśeṣu

Compound uṣṭraśaśa -

Adverb -uṣṭraśaśam -uṣṭraśaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria