Declension table of ?uṣṭravāhinī

Deva

FeminineSingularDualPlural
Nominativeuṣṭravāhinī uṣṭravāhinyau uṣṭravāhinyaḥ
Vocativeuṣṭravāhini uṣṭravāhinyau uṣṭravāhinyaḥ
Accusativeuṣṭravāhinīm uṣṭravāhinyau uṣṭravāhinīḥ
Instrumentaluṣṭravāhinyā uṣṭravāhinībhyām uṣṭravāhinībhiḥ
Dativeuṣṭravāhinyai uṣṭravāhinībhyām uṣṭravāhinībhyaḥ
Ablativeuṣṭravāhinyāḥ uṣṭravāhinībhyām uṣṭravāhinībhyaḥ
Genitiveuṣṭravāhinyāḥ uṣṭravāhinyoḥ uṣṭravāhinīnām
Locativeuṣṭravāhinyām uṣṭravāhinyoḥ uṣṭravāhinīṣu

Compound uṣṭravāhini - uṣṭravāhinī -

Adverb -uṣṭravāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria