Declension table of ?uṣṭravāhin

Deva

NeuterSingularDualPlural
Nominativeuṣṭravāhi uṣṭravāhiṇī uṣṭravāhīṇi
Vocativeuṣṭravāhin uṣṭravāhi uṣṭravāhiṇī uṣṭravāhīṇi
Accusativeuṣṭravāhi uṣṭravāhiṇī uṣṭravāhīṇi
Instrumentaluṣṭravāhiṇā uṣṭravāhibhyām uṣṭravāhibhiḥ
Dativeuṣṭravāhiṇe uṣṭravāhibhyām uṣṭravāhibhyaḥ
Ablativeuṣṭravāhiṇaḥ uṣṭravāhibhyām uṣṭravāhibhyaḥ
Genitiveuṣṭravāhiṇaḥ uṣṭravāhiṇoḥ uṣṭravāhiṇām
Locativeuṣṭravāhiṇi uṣṭravāhiṇoḥ uṣṭravāhiṣu

Compound uṣṭravāhi -

Adverb -uṣṭravāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria