Declension table of ?uṣṭratva

Deva

NeuterSingularDualPlural
Nominativeuṣṭratvam uṣṭratve uṣṭratvāni
Vocativeuṣṭratva uṣṭratve uṣṭratvāni
Accusativeuṣṭratvam uṣṭratve uṣṭratvāni
Instrumentaluṣṭratvena uṣṭratvābhyām uṣṭratvaiḥ
Dativeuṣṭratvāya uṣṭratvābhyām uṣṭratvebhyaḥ
Ablativeuṣṭratvāt uṣṭratvābhyām uṣṭratvebhyaḥ
Genitiveuṣṭratvasya uṣṭratvayoḥ uṣṭratvānām
Locativeuṣṭratve uṣṭratvayoḥ uṣṭratveṣu

Compound uṣṭratva -

Adverb -uṣṭratvam -uṣṭratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria