Declension table of ?uṣṭrasthāna

Deva

NeuterSingularDualPlural
Nominativeuṣṭrasthānam uṣṭrasthāne uṣṭrasthānāni
Vocativeuṣṭrasthāna uṣṭrasthāne uṣṭrasthānāni
Accusativeuṣṭrasthānam uṣṭrasthāne uṣṭrasthānāni
Instrumentaluṣṭrasthānena uṣṭrasthānābhyām uṣṭrasthānaiḥ
Dativeuṣṭrasthānāya uṣṭrasthānābhyām uṣṭrasthānebhyaḥ
Ablativeuṣṭrasthānāt uṣṭrasthānābhyām uṣṭrasthānebhyaḥ
Genitiveuṣṭrasthānasya uṣṭrasthānayoḥ uṣṭrasthānānām
Locativeuṣṭrasthāne uṣṭrasthānayoḥ uṣṭrasthāneṣu

Compound uṣṭrasthāna -

Adverb -uṣṭrasthānam -uṣṭrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria