Declension table of ?uṣṭrasādi

Deva

NeuterSingularDualPlural
Nominativeuṣṭrasādi uṣṭrasādinī uṣṭrasādīni
Vocativeuṣṭrasādi uṣṭrasādinī uṣṭrasādīni
Accusativeuṣṭrasādi uṣṭrasādinī uṣṭrasādīni
Instrumentaluṣṭrasādinā uṣṭrasādibhyām uṣṭrasādibhiḥ
Dativeuṣṭrasādine uṣṭrasādibhyām uṣṭrasādibhyaḥ
Ablativeuṣṭrasādinaḥ uṣṭrasādibhyām uṣṭrasādibhyaḥ
Genitiveuṣṭrasādinaḥ uṣṭrasādinoḥ uṣṭrasādīnām
Locativeuṣṭrasādini uṣṭrasādinoḥ uṣṭrasādiṣu

Compound uṣṭrasādi -

Adverb -uṣṭrasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria