Declension table of ?uṣṭrakrośinī

Deva

FeminineSingularDualPlural
Nominativeuṣṭrakrośinī uṣṭrakrośinyau uṣṭrakrośinyaḥ
Vocativeuṣṭrakrośini uṣṭrakrośinyau uṣṭrakrośinyaḥ
Accusativeuṣṭrakrośinīm uṣṭrakrośinyau uṣṭrakrośinīḥ
Instrumentaluṣṭrakrośinyā uṣṭrakrośinībhyām uṣṭrakrośinībhiḥ
Dativeuṣṭrakrośinyai uṣṭrakrośinībhyām uṣṭrakrośinībhyaḥ
Ablativeuṣṭrakrośinyāḥ uṣṭrakrośinībhyām uṣṭrakrośinībhyaḥ
Genitiveuṣṭrakrośinyāḥ uṣṭrakrośinyoḥ uṣṭrakrośinīnām
Locativeuṣṭrakrośinyām uṣṭrakrośinyoḥ uṣṭrakrośinīṣu

Compound uṣṭrakrośini - uṣṭrakrośinī -

Adverb -uṣṭrakrośini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria