Declension table of ?uṣṭrakarṇika

Deva

MasculineSingularDualPlural
Nominativeuṣṭrakarṇikaḥ uṣṭrakarṇikau uṣṭrakarṇikāḥ
Vocativeuṣṭrakarṇika uṣṭrakarṇikau uṣṭrakarṇikāḥ
Accusativeuṣṭrakarṇikam uṣṭrakarṇikau uṣṭrakarṇikān
Instrumentaluṣṭrakarṇikena uṣṭrakarṇikābhyām uṣṭrakarṇikaiḥ uṣṭrakarṇikebhiḥ
Dativeuṣṭrakarṇikāya uṣṭrakarṇikābhyām uṣṭrakarṇikebhyaḥ
Ablativeuṣṭrakarṇikāt uṣṭrakarṇikābhyām uṣṭrakarṇikebhyaḥ
Genitiveuṣṭrakarṇikasya uṣṭrakarṇikayoḥ uṣṭrakarṇikānām
Locativeuṣṭrakarṇike uṣṭrakarṇikayoḥ uṣṭrakarṇikeṣu

Compound uṣṭrakarṇika -

Adverb -uṣṭrakarṇikam -uṣṭrakarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria