Declension table of ?uṣṭrajihva

Deva

MasculineSingularDualPlural
Nominativeuṣṭrajihvaḥ uṣṭrajihvau uṣṭrajihvāḥ
Vocativeuṣṭrajihva uṣṭrajihvau uṣṭrajihvāḥ
Accusativeuṣṭrajihvam uṣṭrajihvau uṣṭrajihvān
Instrumentaluṣṭrajihvena uṣṭrajihvābhyām uṣṭrajihvaiḥ uṣṭrajihvebhiḥ
Dativeuṣṭrajihvāya uṣṭrajihvābhyām uṣṭrajihvebhyaḥ
Ablativeuṣṭrajihvāt uṣṭrajihvābhyām uṣṭrajihvebhyaḥ
Genitiveuṣṭrajihvasya uṣṭrajihvayoḥ uṣṭrajihvānām
Locativeuṣṭrajihve uṣṭrajihvayoḥ uṣṭrajihveṣu

Compound uṣṭrajihva -

Adverb -uṣṭrajihvam -uṣṭrajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria