Declension table of ?uṣṭradhūsarapucchikā

Deva

FeminineSingularDualPlural
Nominativeuṣṭradhūsarapucchikā uṣṭradhūsarapucchike uṣṭradhūsarapucchikāḥ
Vocativeuṣṭradhūsarapucchike uṣṭradhūsarapucchike uṣṭradhūsarapucchikāḥ
Accusativeuṣṭradhūsarapucchikām uṣṭradhūsarapucchike uṣṭradhūsarapucchikāḥ
Instrumentaluṣṭradhūsarapucchikayā uṣṭradhūsarapucchikābhyām uṣṭradhūsarapucchikābhiḥ
Dativeuṣṭradhūsarapucchikāyai uṣṭradhūsarapucchikābhyām uṣṭradhūsarapucchikābhyaḥ
Ablativeuṣṭradhūsarapucchikāyāḥ uṣṭradhūsarapucchikābhyām uṣṭradhūsarapucchikābhyaḥ
Genitiveuṣṭradhūsarapucchikāyāḥ uṣṭradhūsarapucchikayoḥ uṣṭradhūsarapucchikānām
Locativeuṣṭradhūsarapucchikāyām uṣṭradhūsarapucchikayoḥ uṣṭradhūsarapucchikāsu

Adverb -uṣṭradhūsarapucchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria