Declension table of ?uṣṭradhūsarapucchī

Deva

FeminineSingularDualPlural
Nominativeuṣṭradhūsarapucchī uṣṭradhūsarapucchyau uṣṭradhūsarapucchyaḥ
Vocativeuṣṭradhūsarapucchi uṣṭradhūsarapucchyau uṣṭradhūsarapucchyaḥ
Accusativeuṣṭradhūsarapucchīm uṣṭradhūsarapucchyau uṣṭradhūsarapucchīḥ
Instrumentaluṣṭradhūsarapucchyā uṣṭradhūsarapucchībhyām uṣṭradhūsarapucchībhiḥ
Dativeuṣṭradhūsarapucchyai uṣṭradhūsarapucchībhyām uṣṭradhūsarapucchībhyaḥ
Ablativeuṣṭradhūsarapucchyāḥ uṣṭradhūsarapucchībhyām uṣṭradhūsarapucchībhyaḥ
Genitiveuṣṭradhūsarapucchyāḥ uṣṭradhūsarapucchyoḥ uṣṭradhūsarapucchīnām
Locativeuṣṭradhūsarapucchyām uṣṭradhūsarapucchyoḥ uṣṭradhūsarapucchīṣu

Compound uṣṭradhūsarapucchi - uṣṭradhūsarapucchī -

Adverb -uṣṭradhūsarapucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria