Declension table of ?uṣṭrabhakṣikā

Deva

FeminineSingularDualPlural
Nominativeuṣṭrabhakṣikā uṣṭrabhakṣike uṣṭrabhakṣikāḥ
Vocativeuṣṭrabhakṣike uṣṭrabhakṣike uṣṭrabhakṣikāḥ
Accusativeuṣṭrabhakṣikām uṣṭrabhakṣike uṣṭrabhakṣikāḥ
Instrumentaluṣṭrabhakṣikayā uṣṭrabhakṣikābhyām uṣṭrabhakṣikābhiḥ
Dativeuṣṭrabhakṣikāyai uṣṭrabhakṣikābhyām uṣṭrabhakṣikābhyaḥ
Ablativeuṣṭrabhakṣikāyāḥ uṣṭrabhakṣikābhyām uṣṭrabhakṣikābhyaḥ
Genitiveuṣṭrabhakṣikāyāḥ uṣṭrabhakṣikayoḥ uṣṭrabhakṣikāṇām
Locativeuṣṭrabhakṣikāyām uṣṭrabhakṣikayoḥ uṣṭrabhakṣikāsu

Adverb -uṣṭrabhakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria