Declension table of ?uṣṭrabhakṣā

Deva

FeminineSingularDualPlural
Nominativeuṣṭrabhakṣā uṣṭrabhakṣe uṣṭrabhakṣāḥ
Vocativeuṣṭrabhakṣe uṣṭrabhakṣe uṣṭrabhakṣāḥ
Accusativeuṣṭrabhakṣām uṣṭrabhakṣe uṣṭrabhakṣāḥ
Instrumentaluṣṭrabhakṣayā uṣṭrabhakṣābhyām uṣṭrabhakṣābhiḥ
Dativeuṣṭrabhakṣāyai uṣṭrabhakṣābhyām uṣṭrabhakṣābhyaḥ
Ablativeuṣṭrabhakṣāyāḥ uṣṭrabhakṣābhyām uṣṭrabhakṣābhyaḥ
Genitiveuṣṭrabhakṣāyāḥ uṣṭrabhakṣayoḥ uṣṭrabhakṣāṇām
Locativeuṣṭrabhakṣāyām uṣṭrabhakṣayoḥ uṣṭrabhakṣāsu

Adverb -uṣṭrabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria