Declension table of ?uṣṭrākṛti

Deva

MasculineSingularDualPlural
Nominativeuṣṭrākṛtiḥ uṣṭrākṛtī uṣṭrākṛtayaḥ
Vocativeuṣṭrākṛte uṣṭrākṛtī uṣṭrākṛtayaḥ
Accusativeuṣṭrākṛtim uṣṭrākṛtī uṣṭrākṛtīn
Instrumentaluṣṭrākṛtinā uṣṭrākṛtibhyām uṣṭrākṛtibhiḥ
Dativeuṣṭrākṛtaye uṣṭrākṛtibhyām uṣṭrākṛtibhyaḥ
Ablativeuṣṭrākṛteḥ uṣṭrākṛtibhyām uṣṭrākṛtibhyaḥ
Genitiveuṣṭrākṛteḥ uṣṭrākṛtyoḥ uṣṭrākṛtīnām
Locativeuṣṭrākṛtau uṣṭrākṛtyoḥ uṣṭrākṛtiṣu

Compound uṣṭrākṛti -

Adverb -uṣṭrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria