Declension table of ?uṣṇopagama

Deva

MasculineSingularDualPlural
Nominativeuṣṇopagamaḥ uṣṇopagamau uṣṇopagamāḥ
Vocativeuṣṇopagama uṣṇopagamau uṣṇopagamāḥ
Accusativeuṣṇopagamam uṣṇopagamau uṣṇopagamān
Instrumentaluṣṇopagamena uṣṇopagamābhyām uṣṇopagamaiḥ uṣṇopagamebhiḥ
Dativeuṣṇopagamāya uṣṇopagamābhyām uṣṇopagamebhyaḥ
Ablativeuṣṇopagamāt uṣṇopagamābhyām uṣṇopagamebhyaḥ
Genitiveuṣṇopagamasya uṣṇopagamayoḥ uṣṇopagamānām
Locativeuṣṇopagame uṣṇopagamayoḥ uṣṇopagameṣu

Compound uṣṇopagama -

Adverb -uṣṇopagamam -uṣṇopagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria