Declension table of ?uṣṇoṣṇā

Deva

FeminineSingularDualPlural
Nominativeuṣṇoṣṇā uṣṇoṣṇe uṣṇoṣṇāḥ
Vocativeuṣṇoṣṇe uṣṇoṣṇe uṣṇoṣṇāḥ
Accusativeuṣṇoṣṇām uṣṇoṣṇe uṣṇoṣṇāḥ
Instrumentaluṣṇoṣṇayā uṣṇoṣṇābhyām uṣṇoṣṇābhiḥ
Dativeuṣṇoṣṇāyai uṣṇoṣṇābhyām uṣṇoṣṇābhyaḥ
Ablativeuṣṇoṣṇāyāḥ uṣṇoṣṇābhyām uṣṇoṣṇābhyaḥ
Genitiveuṣṇoṣṇāyāḥ uṣṇoṣṇayoḥ uṣṇoṣṇānām
Locativeuṣṇoṣṇāyām uṣṇoṣṇayoḥ uṣṇoṣṇāsu

Adverb -uṣṇoṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria