Declension table of ?uṣṇoṣṇa

Deva

NeuterSingularDualPlural
Nominativeuṣṇoṣṇam uṣṇoṣṇe uṣṇoṣṇāni
Vocativeuṣṇoṣṇa uṣṇoṣṇe uṣṇoṣṇāni
Accusativeuṣṇoṣṇam uṣṇoṣṇe uṣṇoṣṇāni
Instrumentaluṣṇoṣṇena uṣṇoṣṇābhyām uṣṇoṣṇaiḥ
Dativeuṣṇoṣṇāya uṣṇoṣṇābhyām uṣṇoṣṇebhyaḥ
Ablativeuṣṇoṣṇāt uṣṇoṣṇābhyām uṣṇoṣṇebhyaḥ
Genitiveuṣṇoṣṇasya uṣṇoṣṇayoḥ uṣṇoṣṇānām
Locativeuṣṇoṣṇe uṣṇoṣṇayoḥ uṣṇoṣṇeṣu

Compound uṣṇoṣṇa -

Adverb -uṣṇoṣṇam -uṣṇoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria