Declension table of ?uṣṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativeuṣṇīkṛtā uṣṇīkṛte uṣṇīkṛtāḥ
Vocativeuṣṇīkṛte uṣṇīkṛte uṣṇīkṛtāḥ
Accusativeuṣṇīkṛtām uṣṇīkṛte uṣṇīkṛtāḥ
Instrumentaluṣṇīkṛtayā uṣṇīkṛtābhyām uṣṇīkṛtābhiḥ
Dativeuṣṇīkṛtāyai uṣṇīkṛtābhyām uṣṇīkṛtābhyaḥ
Ablativeuṣṇīkṛtāyāḥ uṣṇīkṛtābhyām uṣṇīkṛtābhyaḥ
Genitiveuṣṇīkṛtāyāḥ uṣṇīkṛtayoḥ uṣṇīkṛtānām
Locativeuṣṇīkṛtāyām uṣṇīkṛtayoḥ uṣṇīkṛtāsu

Adverb -uṣṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria