Declension table of ?uṣṇīkṛta

Deva

MasculineSingularDualPlural
Nominativeuṣṇīkṛtaḥ uṣṇīkṛtau uṣṇīkṛtāḥ
Vocativeuṣṇīkṛta uṣṇīkṛtau uṣṇīkṛtāḥ
Accusativeuṣṇīkṛtam uṣṇīkṛtau uṣṇīkṛtān
Instrumentaluṣṇīkṛtena uṣṇīkṛtābhyām uṣṇīkṛtaiḥ uṣṇīkṛtebhiḥ
Dativeuṣṇīkṛtāya uṣṇīkṛtābhyām uṣṇīkṛtebhyaḥ
Ablativeuṣṇīkṛtāt uṣṇīkṛtābhyām uṣṇīkṛtebhyaḥ
Genitiveuṣṇīkṛtasya uṣṇīkṛtayoḥ uṣṇīkṛtānām
Locativeuṣṇīkṛte uṣṇīkṛtayoḥ uṣṇīkṛteṣu

Compound uṣṇīkṛta -

Adverb -uṣṇīkṛtam -uṣṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria