Declension table of ?uṣṇīṣin

Deva

NeuterSingularDualPlural
Nominativeuṣṇīṣi uṣṇīṣiṇī uṣṇīṣīṇi
Vocativeuṣṇīṣin uṣṇīṣi uṣṇīṣiṇī uṣṇīṣīṇi
Accusativeuṣṇīṣi uṣṇīṣiṇī uṣṇīṣīṇi
Instrumentaluṣṇīṣiṇā uṣṇīṣibhyām uṣṇīṣibhiḥ
Dativeuṣṇīṣiṇe uṣṇīṣibhyām uṣṇīṣibhyaḥ
Ablativeuṣṇīṣiṇaḥ uṣṇīṣibhyām uṣṇīṣibhyaḥ
Genitiveuṣṇīṣiṇaḥ uṣṇīṣiṇoḥ uṣṇīṣiṇām
Locativeuṣṇīṣiṇi uṣṇīṣiṇoḥ uṣṇīṣiṣu

Compound uṣṇīṣi -

Adverb -uṣṇīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria