Declension table of ?uṣṇīṣiṇī

Deva

FeminineSingularDualPlural
Nominativeuṣṇīṣiṇī uṣṇīṣiṇyau uṣṇīṣiṇyaḥ
Vocativeuṣṇīṣiṇi uṣṇīṣiṇyau uṣṇīṣiṇyaḥ
Accusativeuṣṇīṣiṇīm uṣṇīṣiṇyau uṣṇīṣiṇīḥ
Instrumentaluṣṇīṣiṇyā uṣṇīṣiṇībhyām uṣṇīṣiṇībhiḥ
Dativeuṣṇīṣiṇyai uṣṇīṣiṇībhyām uṣṇīṣiṇībhyaḥ
Ablativeuṣṇīṣiṇyāḥ uṣṇīṣiṇībhyām uṣṇīṣiṇībhyaḥ
Genitiveuṣṇīṣiṇyāḥ uṣṇīṣiṇyoḥ uṣṇīṣiṇīnām
Locativeuṣṇīṣiṇyām uṣṇīṣiṇyoḥ uṣṇīṣiṇīṣu

Compound uṣṇīṣiṇi - uṣṇīṣiṇī -

Adverb -uṣṇīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria