Declension table of ?uṣṇīṣaśiraskatā

Deva

FeminineSingularDualPlural
Nominativeuṣṇīṣaśiraskatā uṣṇīṣaśiraskate uṣṇīṣaśiraskatāḥ
Vocativeuṣṇīṣaśiraskate uṣṇīṣaśiraskate uṣṇīṣaśiraskatāḥ
Accusativeuṣṇīṣaśiraskatām uṣṇīṣaśiraskate uṣṇīṣaśiraskatāḥ
Instrumentaluṣṇīṣaśiraskatayā uṣṇīṣaśiraskatābhyām uṣṇīṣaśiraskatābhiḥ
Dativeuṣṇīṣaśiraskatāyai uṣṇīṣaśiraskatābhyām uṣṇīṣaśiraskatābhyaḥ
Ablativeuṣṇīṣaśiraskatāyāḥ uṣṇīṣaśiraskatābhyām uṣṇīṣaśiraskatābhyaḥ
Genitiveuṣṇīṣaśiraskatāyāḥ uṣṇīṣaśiraskatayoḥ uṣṇīṣaśiraskatānām
Locativeuṣṇīṣaśiraskatāyām uṣṇīṣaśiraskatayoḥ uṣṇīṣaśiraskatāsu

Adverb -uṣṇīṣaśiraskatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria